บท 17, Slok 3

Text

สตฺตฺวานุรูปา สรฺวสฺย ศฺรทฺธา ภวติ ภารต | ศฺรทฺธามยโ'ยํ ปุรุษโ ยโ ยจฺฉฺรทฺธห์ ส เอว สห์ ||๑๗-๓||

Transliteration

sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo.ayaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||17-3||

Meanings

17.3 The faith of everyone, O Arjuna, is in accordance with his internal organ (Antahkarana). Man consists of faith. Whatever his faith is, that verily is he. - Adi