บท 18, Slok 33
Text
ธฺฤตฺยา ยยา ธารยตเ มนห์ปฺราณเนฺทฺริยกฺริยาห์ | ยโคเนาวฺยภิจาริณฺยา ธฺฤติห์ สา ปารฺถ สาตฺตฺวิกี ||๑๘-๓๓||
Transliteration
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||18-33||
Meanings
18.33 That Dhrti (fortitude or persisting perseverance) by which one maintains the unswerving activities of the mind and vital force and these sense-organs through Yoga - that Dhrti is of the nature of Sattva. - Adi