บท 18, Slok 39

Text

ยทคฺรเ จานุพนฺธเ จ สุขํ มโหนมาตฺมนห์ | นิทฺราลสฺยปฺรมาทโตฺถํ ตตฺตามสมุทาหฺฤตมฺ ||๑๘-๓๙||

Transliteration

yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||18-39||

Meanings

18.39 That pleasure which, at the beginning and at the end, deludes the self, through sleep, sloth and error - is declared to be Tamasika. - Adi