บท 18, Slok 4
Text
นิศฺจยํ ศฺฤณุ มเ ตตฺร ตฺยาคเ ภรตสตฺตม | ตฺยาคโ หิ ปุรุษวฺยาฆฺร ตฺริวิธห์ สมฺปฺรกีรฺติตห์ ||๑๘-๔||
Transliteration
niścayaṃ śṛṇu me tatra tyāge bharatasattama . tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||18-4||
Meanings
18.4 Listen to My decision, O Arjuna, about abandonment; for abandonment (Tyaga) is declared to be of three kinds. - Adi