บท 18, Slok 4

Text

นิศฺจยํ ศฺฤณุ มเ ตตฺร ตฺยาคเ ภรตสตฺตม | ตฺยาคโ หิ ปุรุษวฺยาฆฺร ตฺริวิธห์ สมฺปฺรกีรฺติตห์ ||๑๘-๔||

Transliteration

niścayaṃ śṛṇu me tatra tyāge bharatasattama . tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||18-4||

Meanings

18.4 Listen to My decision, O Arjuna, about abandonment; for abandonment (Tyaga) is declared to be of three kinds. - Adi