บท 18, Slok 51

Text

พุทฺธฺยา วิศุทฺธยา ยุกฺตโ ธฺฤตฺยาตฺมานํ นิยมฺย จ | ศพฺทาทีนฺวิษยาํสฺตฺยกฺตฺวา ราคทฺวเษเา วฺยุทสฺย จ ||๑๘-๕๑||

Transliteration

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca . śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ||18-51||

Meanings

18.51 Endowed by a purified understanding, subduing the mind by steadiness, relinishing sound and other objectts of the senses and casting aside love and hate; - Adi