บท 18, Slok 55
Text
ภกฺตฺยา มามภิชานาติ ยาวานฺยศฺจาสฺมิ ตตฺตฺวตห์ | ตตโ มาํ ตตฺตฺวตโ ชฺญาตฺวา วิศตเ ตทนนฺตรมฺ ||๑๘-๕๕||
Transliteration
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ . tato māṃ tattvato jñātvā viśate tadanantaram ||18-55||
Meanings
18.55 Through devotion, he comes to know Me fully - who and what I am in reality, who I am and how I am. Knowing Me thus in truth, he forthwith enters into Me. - Adi