บท 18, Slok 55

Text

ภกฺตฺยา มามภิชานาติ ยาวานฺยศฺจาสฺมิ ตตฺตฺวตห์ | ตตโ มาํ ตตฺตฺวตโ ชฺญาตฺวา วิศตเ ตทนนฺตรมฺ ||๑๘-๕๕||

Transliteration

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ . tato māṃ tattvato jñātvā viśate tadanantaram ||18-55||

Meanings

18.55 Through devotion, he comes to know Me fully - who and what I am in reality, who I am and how I am. Knowing Me thus in truth, he forthwith enters into Me. - Adi