บท 18, Slok 62
Text
ตมเว ศรณํ คจฺฉ สรฺวภาวเน ภารต | ตตฺปฺรสาทาตฺปราํ ศานฺติํ สฺถานํ ปฺราปฺสฺยสิ ศาศฺวตมฺ ||๑๘-๖๒||
Transliteration
tameva śaraṇaṃ gaccha sarvabhāvena bhārata . tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||18-62||
Meanings
18.62 Seek refuge in Him alone, O Arjuna, with the whole of your being. By His grace, you shall find supreme peace and eternal abode. - Adi