บท 18, Slok 7

Text

นิยตสฺย ตุ สํนฺยาสห์ กรฺมณโ นโปปทฺยตเ | มโหาตฺตสฺย ปริตฺยาคสฺตามสห์ ปริกีรฺติตห์ ||๑๘-๗||

Transliteration

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||18-7||

Meanings

18.7 But the renunciation of obligatory acts is not proper. Abandonment of these through delusion is declared to be Tamasika. - Adi