บท 18, Slok 7
Text
นิยตสฺย ตุ สํนฺยาสห์ กรฺมณโ นโปปทฺยตเ | มโหาตฺตสฺย ปริตฺยาคสฺตามสห์ ปริกีรฺติตห์ ||๑๘-๗||
Transliteration
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||18-7||
Meanings
18.7 But the renunciation of obligatory acts is not proper. Abandonment of these through delusion is declared to be Tamasika. - Adi