บท 2, Slok 12
Text
น ตฺวเวาหํ ชาตุ นาสํ น ตฺวํ นเมเ ชนาธิปาห์ | น จไว น ภวิษฺยามห์ สรฺวเ วยมตห์ ปรมฺ ||๒-๑๒||
Transliteration
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ . na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||2-12||
Meanings
2.12 There never was a time when I did not exist, nor you, nor any of these kings of men. Nor will there be any time in future when all of us shall cease to be. - Adi