บท 2, Slok 20
Text
น ชายตเ มฺริยตเ วา กทาจินฺ นายํ ภูตฺวา ภวิตา วา น ภูยห์ | อชโ นิตฺยห์ ศาศฺวตโ'ยํ ปุราณโ น หนฺยตเ หนฺยมานเ ศรีรเ ||๒-๒๐||
Transliteration
na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ . ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20||
Meanings
2.20 It (the self) is never born; It never dies; having come into being once, It never ceases to be. Unborn, eternal, abiding and primeval, It is not slain when the body is slain. - Adi