บท 2, Slok 27

Text

ชาตสฺย หิ ธฺรุวโ มฺฤตฺยุรฺธฺรุวํ ชนฺม มฺฤตสฺย จ | ตสฺมาทปริหารฺยเ'รฺถเ น ตฺวํ ศโจิตุมรฺหสิ ||๒-๒๗||

Transliteration

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca . tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27||

Meanings

2.27 For, death is certain for the born, and re-birth is certain for the dead; therefore you should not feel grief for what is inevitable. - Adi