บท 2, Slok 40
Text
นเหาภิกฺรมนาศโ'สฺติ ปฺรตฺยวายโ น วิทฺยตเ | สฺวลฺปมปฺยสฺย ธรฺมสฺย ตฺรายตเ มหตโ ภยาตฺ ||๒-๔๐||
Transliteration
nehābhikramanāśo.asti pratyavāyo na vidyate . svalpamapyasya dharmasya trāyate mahato bhayāt ||2-40||
Meanings
2.40 Here, there is no loss of effort, nor any accrual of evil. Even a little of this Dharma (called Karma Yoga) protects a man from the great fear. - Adi