บท 2, Slok 70

Text

อาปูรฺยมาณมจลปฺรติษฺฐํ สมุทฺรมาปห์ ปฺรวิศนฺติ ยทฺวตฺ | ตทฺวตฺกามา ยํ ปฺรวิศนฺติ สรฺวเ ส ศานฺติมาปฺนโติ น กามกามี ||๒-๗๐||

Transliteration

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat . tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||2-70||

Meanings

2.70 He into whom all desires enter as the waters enter the full and undisturbed sea, attains to peace, and not he who longs after objects of desire. - Adi