บท 6, Slok 12

Text

ตตฺรไกาคฺรํ มนห์ กฺฤตฺวา ยตจิตฺตเนฺทฺริยกฺริยห์ | อุปวิศฺยาสนเ ยุญฺชฺยาทฺยโคมาตฺมวิศุทฺธยเ ||๖-๑๒||

Transliteration

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||

Meanings

6.12 There, sitting on the seat, with the mind concentrated and holding the mind and senses in check, he should practise Yoga for the purification of the self. - Adi