บท 6, Slok 30
Text
ยโ มาํ ปศฺยติ สรฺวตฺร สรฺวํ จ มยิ ปศฺยติ | ตสฺยาหํ น ปฺรณศฺยามิ ส จ มเ น ปฺรณศฺยติ ||๖-๓๐||
Transliteration
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati . tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||6-30||
Meanings
6.30 To him who sees Me in every self and sees every self in Me - I am not lost to him and he is not lost to Me. - Adi