บท 9, Slok 18
Text
คติรฺภรฺตา ปฺรภุห์ สากฺษี นิวาสห์ ศรณํ สุหฺฤตฺ | ปฺรภวห์ ปฺรลยห์ สฺถานํ นิธานํ พีชมวฺยยมฺ ||๙-๑๘||
Transliteration
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||
Meanings
9.18 I am the goal, supporter, the Lord, the witness, the abode, the refuge and the friend. I am the seat of origin and dissolution, the base for preservation and the imperishable seed. - Adi