บท 9, Slok 24

Text

อหํ หิ สรฺวยชฺญานาํ ภโกฺตา จ ปฺรภุรเว จ | น ตุ มามภิชานนฺติ ตตฺตฺวเนาตศฺจฺยวนฺติ ตเ ||๙-๒๔||

Transliteration

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca . na tu māmabhijānanti tattvenātaścyavanti te ||9-24||

Meanings

9.24 For, I am the only enjoyer and the only Lord of all sacrifices. They do not recognise Me in My true nature; hence they fall. - Adi