باب 1, Slok 10
Text
اَپَرَْیَاپَْتَں تَدَسَْمَاکَں بَلَں بھَِیشَْمَابھَِرَکَْشَِتَمَْ | پَرَْیَاپَْتَں تَْوَِدَمَےتَےشَاں بَلَں بھَِیمَابھَِرَکَْشَِتَمَْ ||۱-۱۰||
Transliteration
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||
Meanings
1.10 Inadequate is this force of ours, which is guarded by Bhisma, while adequate is that force of theirs, which is guarded by Bhima. - Adi