Language
© 2025 natured.in

باب 1, Slok 11

Text

اَیَنَےشَُ چَ سَرَْوَےشَُ یَتھَابھَاگَمَوَسَْتھَِتَاہ | بھَِیشَْمَمَےوَابھَِرَکَْشَنَْتَُ بھَوَنَْتَہ سَرَْوَ اےوَ ہَِ ||۱-۱۱||

Transliteration

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ . bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11||

Meanings

1.11 Therefore all of you taking your places firmly in your respective divisions, guard Bhisma at all cost. - Adi