Language
© 2025 natured.in

باب 1, Slok 8

Text

بھَوَانَْبھَِیشَْمَشَْچَ کَرَْنَشَْچَ کَْرِپَشَْچَ سَمَِتَِنَْجَیَہ | اَشَْوَتَْتھَامَا وَِکَرَْنَشَْچَ سَومَدَتَْتَِسَْتَتھَےوَ چَ ||۱-۸||

Transliteration

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . aśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8||

Meanings

1.8 Yourself, Bhisma and Karna, the victorious Krpa, Asvatthama, Vikarna and Jayadratha the son of Somadatta; - Adi