Language
© 2025 natured.in

باب 10, Slok 34

Text

مَْرِتَْیَُہ سَرَْوَہَرَشَْچَاہَمَُدَْبھَوَشَْچَ بھَوَِشَْیَتَامَْ | کَِیرَْتَِہ شَْرَِیرَْوَاکَْچَ نَارَِینَاں سَْمَْرِتَِرَْمَےدھَا دھَْرِتَِہ کَْشَمَا ||۱۰-۳۴||

Transliteration

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām . kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||10-34||

Meanings

10.34 I am also death which snatches all away. I am the origin of all that shall be born. Among women, I am fame, prosperity, speech, memory, intelligence, endurance and forgiveness. - Adi