Language
© 2025 natured.in

باب 10, Slok 5

Text

اَہَِںسَا سَمَتَا تَُشَْٹَِسَْتَپَو دَانَں یَشَوऽیَشَہ | بھَوَنَْتَِ بھَاوَا بھَُوتَانَاں مَتَْتَ اےوَ پَْرِتھَگَْوَِدھَاہ ||۱۰-۵||

Transliteration

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ . bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5||

Meanings

10.5 Non-violence, eality, cheerfulness, austerity, beneficence, fame and infamy- these different alities of beings arise from Me alone. - Adi