باب 11, Slok 17
Text
کَِرَِیٹَِنَں گَدَِنَں چَکَْرَِنَں چَ تَےجَورَاشَِں سَرَْوَتَو دَِیپَْتَِمَنَْتَمَْ | پَشَْیَامَِ تَْوَاں دَُرَْنَِرَِیکَْشَْیَں سَمَنَْتَادَْ دَِیپَْتَانَلَارَْکَدَْیَُتَِمَپَْرَمَےیَمَْ ||۱۱-۱۷||
Transliteration
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam . paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutimaprameyam ||11-17||
Meanings
11.17 I behold You as a mass of light shining everywhere, with diadem, mace and discus, hard to behold, blazing like a burning fire and the sun, and immeasurable. - Adi