باب 11, Slok 35
Text
سَنَْجَیَ اُوَاچَ | اےتَچَْچھَْرَُتَْوَا وَچَنَں کَےشَوَسَْیَ کَْرِتَانَْجَلَِرَْوَےپَمَانَہ کَِرَِیٹَِی | نَمَسَْکَْرِتَْوَا بھَُویَ اےوَاہَ کَْرِشَْنَں سَگَدَْگَدَں بھَِیتَبھَِیتَہ پَْرَنَمَْیَ ||۱۱-۳۵||
Transliteration
sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||
Meanings
11.35 Sanjaya said Having heard this speech of Krsna, Arjuna did Him obeisance; and trembling with awe, he bowed down again, and with folded palms, and trembling, he spoke to Krsna in a choked voice. - Adi