باب 11, Slok 49
Text
مَا تَے وَْیَتھَا مَا چَ وَِمَُوڈھَبھَاوَو دَْرِشَْٹَْوَا رَُوپَں گھَورَمَِیدَْرِنَْمَمَےدَمَْ | وَْیَپَےتَبھَِیہ پَْرَِیتَمَنَاہ پَُنَسَْتَْوَں تَدَےوَ مَے رَُوپَمَِدَں پَْرَپَشَْیَ ||۱۱-۴۹||
Transliteration
mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam . vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ||11-49||
Meanings
11.49 You need not fear any more, nor be perplexed, looking on this awesome form of Mine. Free from fear and with a gladdened heart, behold again that other form of Mine. - Adi