Language
© 2025 natured.in

باب 11, Slok 49

Text

مَا تَے وَْیَتھَا مَا چَ وَِمَُوڈھَبھَاوَو دَْرِشَْٹَْوَا رَُوپَں گھَورَمَِیدَْرِنَْمَمَےدَمَْ | وَْیَپَےتَبھَِیہ پَْرَِیتَمَنَاہ پَُنَسَْتَْوَں تَدَےوَ مَے رَُوپَمَِدَں پَْرَپَشَْیَ ||۱۱-۴۹||

Transliteration

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam . vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ||11-49||

Meanings

11.49 You need not fear any more, nor be perplexed, looking on this awesome form of Mine. Free from fear and with a gladdened heart, behold again that other form of Mine. - Adi