باب 11, Slok 50
Text
سَنَْجَیَ اُوَاچَ | اِتَْیَرَْجَُنَں وَاسَُدَےوَسَْتَتھَوکَْتَْوَا سَْوَکَں رَُوپَں دَرَْشَیَامَاسَ بھَُویَہ | آشَْوَاسَیَامَاسَ چَ بھَِیتَمَےنَں بھَُوتَْوَا پَُنَہ سَومَْیَوَپَُرَْمَہَاتَْمَا ||۱۱-۵۰||
Transliteration
sañjaya uvāca . ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ . āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||11-50||
Meanings
11.50 Sanjaya said Having spoken thus to Arjuna, Sri Krsna revealed to him once more His own form. The Mahatman, assuming again a benign form, reassured him who had been struck with awe. - Adi