باب 11, Slok 51
Text
اَرَْجَُنَ اُوَاچَ | دَْرِشَْٹَْوَےدَں مَانَُشَں رَُوپَں تَوَ سَومَْیَں جَنَارَْدَنَ | اِدَانَِیمَسَْمَِ سَںوَْرِتَْتَہ سَچَےتَاہ پَْرَکَْرِتَِں گَتَہ ||۱۱-۵۱||
Transliteration
arjuna uvāca . dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana . idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||11-51||
Meanings
11.51 Arjuna said Having behold the human and pleasing form of Yours, O Krsna, I have now become composed in mind and I am restored to my normal nature. - Adi