Language
© 2025 natured.in

باب 11, Slok 51

Text

اَرَْجَُنَ اُوَاچَ | دَْرِشَْٹَْوَےدَں مَانَُشَں رَُوپَں تَوَ سَومَْیَں جَنَارَْدَنَ | اِدَانَِیمَسَْمَِ سَںوَْرِتَْتَہ سَچَےتَاہ پَْرَکَْرِتَِں گَتَہ ||۱۱-۵۱||

Transliteration

arjuna uvāca . dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana . idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||11-51||

Meanings

11.51 Arjuna said Having behold the human and pleasing form of Yours, O Krsna, I have now become composed in mind and I am restored to my normal nature. - Adi