Language
© 2025 natured.in

باب 14, Slok 11

Text

سَرَْوَدَْوَارَےشَُ دَےہَےऽسَْمَِنَْپَْرَکَاشَ اُپَجَایَتَے | جَْنَانَں یَدَا تَدَا وَِدَْیَادَْوَِوَْرِدَْدھَں سَتَْتَْوَمَِتَْیَُتَ ||۱۴-۱۱||

Transliteration

sarvadvāreṣu dehe.asminprakāśa upajāyate . jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||14-11||

Meanings

14.11 When knowledge as light illumines from all gateways (i.e., the senses), then, one should know that Sattva prevails. - Adi