باب 14, Slok 14
Text
یَدَا سَتَْتَْوَے پَْرَوَْرِدَْدھَے تَُ پَْرَلَیَں یَاتَِ دَےہَبھَْرِتَْ | تَدَوتَْتَمَوَِدَاں لَوکَانَمَلَانَْپَْرَتَِپَدَْیَتَے ||۱۴-۱۴||
Transliteration
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt . tadottamavidāṃ lokānamalānpratipadyate ||14-14||
Meanings
14.14 If the embodied self meets with dissoution when Sattva prevails, then It proceeds to the pure worlds of those who know the highest. - Adi