باب 14, Slok 26
Text
مَاں چَ یَوऽوَْیَبھَِچَارَےنَ بھَکَْتَِیَوگَےنَ سَےوَتَے | سَ گَُنَانَْسَمَتَِیتَْیَےتَانَْبَْرَہَْمَبھَُویَایَ کَلَْپَتَے ||۱۴-۲۶||
Transliteration
māṃ ca yo.avyabhicāreṇa bhaktiyogena sevate . sa guṇānsamatītyaitānbrahmabhūyāya kalpate ||14-26||
Meanings
14.26 And he who, with unswerving Bhakti Yoga, serves Me, he, crossing beyond the Gunas, becomes fit for the state of Brahman. - Adi