Language
© 2025 natured.in

باب 14, Slok 5

Text

سَتَْتَْوَں رَجَسَْتَمَ اِتَِ گَُنَاہ پَْرَکَْرِتَِسَمَْبھَوَاہ | نَِبَدھَْنَنَْتَِ مَہَابَاہَو دَےہَے دَےہَِنَمَوَْیَیَمَْ ||۱۴-۵||

Transliteration

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . nibadhnanti mahābāho dehe dehinamavyayam ||14-5||

Meanings

14.5 Sattva, Rajas and Tamas are the Gunas that arise from the Prakrti. They bind the immutable self in the body, O Arjuna. - Adi