باب 15, Slok 4
Text
تَتَہ پَدَں تَتَْپَرَِمَارَْگَِتَوَْیَں یَسَْمَِنَْگَتَا نَ نَِوَرَْتَنَْتَِ بھَُویَہ | تَمَےوَ چَادَْیَں پَُرَُشَں پَْرَپَدَْیَے | یَتَہ پَْرَوَْرِتَْتَِہ پَْرَسَْرِتَا پَُرَانَِی ||۱۵-۴||
Transliteration
tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ . tameva cādyaṃ puruṣaṃ prapadye . yataḥ pravṛttiḥ prasṛtā purāṇī ||15-4||
Meanings
15.4 Then, one should seek that goal attaining which one never returns. One should seek refuge with that Primal Person from whom streamed forth this ancient activity. - Adi