باب 16, Slok 22
Text
اےتَےرَْوَِمَُکَْتَہ کَونَْتَےیَ تَمَودَْوَارَےسَْتَْرَِبھَِرَْنَرَہ | آچَرَتَْیَاتَْمَنَہ شَْرَےیَسَْتَتَو یَاتَِ پَرَاں گَتَِمَْ ||۱۶-۲۲||
Transliteration
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ . ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||16-22||
Meanings
16.22 One who has been released from these threefold gates of darkness, O Arjuna, works for the good of the self. Hence he reaches the supreme state. - Adi