باب 16, Slok 9
Text
اےتَاں دَْرِشَْٹَِمَوَشَْٹَبھَْیَ نَشَْٹَاتَْمَانَوऽلَْپَبَُدَْدھَیَہ | پَْرَبھَوَنَْتَْیَُگَْرَکَرَْمَانَہ کَْشَیَایَ جَگَتَوऽہَِتَاہ ||۱۶-۹||
Transliteration
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||
Meanings
16.9 Holding this view, these men of lost souls and fele understanding do cruel deeds for the destruction of the world. - Adi