باب 17, Slok 19
Text
مَُوڈھَگَْرَاہَےنَاتَْمَنَو یَتَْپَِیڈَیَا کَْرَِیَتَے تَپَہ | پَرَسَْیَوتَْسَادَنَارَْتھَں وَا تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۷-۱۹||
Transliteration
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ . parasyotsādanārthaṃ vā tattāmasamudāhṛtam ||17-19||
Meanings
17.19 That austerity which is practised from deluded notions by means of self-torture or in order to injure another is said to be Tamasika. - Adi