باب 17, Slok 21
Text
یَتَْتَُ پَْرَتَْیَُپَکَارَارَْتھَں پھَلَمَُدَْدَِشَْیَ وَا پَُنَہ | دَِییَتَے چَ پَرَِکَْلَِشَْٹَں تَدَْدَانَں رَاجَسَں سَْمَْرِتَمَْ ||۱۷-۲۱||
Transliteration
yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ . dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||17-21||
Meanings
17.21 But that which is given as a consideration for something receievd or in expectation of future reward, or grudgingly, is called Rajasika gift. - Adi