Language
© 2025 natured.in

باب 17, Slok 21

Text

یَتَْتَُ پَْرَتَْیَُپَکَارَارَْتھَں پھَلَمَُدَْدَِشَْیَ وَا پَُنَہ | دَِییَتَے چَ پَرَِکَْلَِشَْٹَں تَدَْدَانَں رَاجَسَں سَْمَْرِتَمَْ ||۱۷-۲۱||

Transliteration

yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ . dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||17-21||

Meanings

17.21 But that which is given as a consideration for something receievd or in expectation of future reward, or grudgingly, is called Rajasika gift. - Adi