باب 18, Slok 30
Text
پَْرَوَْرِتَْتَِں چَ نَِوَْرِتَْتَِں چَ کَارَْیَاکَارَْیَے بھَیَابھَیَے | بَنَْدھَں مَوکَْشَں چَ یَا وَےتَْتَِ بَُدَْدھَِہ سَا پَارَْتھَ سَاتَْتَْوَِکَِی ||۱۸-۳۰||
Transliteration
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye . bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||18-30||
Meanings
18.30 That Buddhi, O Arjuna, which knows activity and renunciation, what ought to be done and what ought not to be done, fear and fearlessness, bondage and release - that (Buddhi) is Sattvika. - Adi