باب 18, Slok 34
Text
یَیَا تَُ دھَرَْمَکَامَارَْتھَانَْدھَْرِتَْیَا دھَارَیَتَےऽرَْجَُنَ | پَْرَسَنَْگَےنَ پھَلَاکَانَْکَْشَِی دھَْرِتَِہ سَا پَارَْتھَ رَاجَسَِی ||۱۸-۳۴||
Transliteration
yayā tu dharmakāmārthāndhṛtyā dhārayate.arjuna . prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||18-34||
Meanings
18.34 That Dhrti, O Arjuna, by which one, who is desirous of fruits, longs for them with intense attachment, and holds fast to duty, desire and wealth - that Dhrti is Rajasika. - Adi