باب 18, Slok 35
Text
یَیَا سَْوَپَْنَں بھَیَں شَوکَں وَِشَادَں مَدَمَےوَ چَ | نَ وَِمَُنَْچَتَِ دَُرَْمَےدھَا دھَْرِتَِہ سَا پَارَْتھَ تَامَسَِی ||۱۸-۳۵||
Transliteration
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||
Meanings
18.35 That Dhrti by which a foolish person does not give up sleep, fear, grief, depression and passion, O Arjuna, is of the nature of Tamas. - Adi