Language
© 2025 natured.in

باب 18, Slok 35

Text

یَیَا سَْوَپَْنَں بھَیَں شَوکَں وَِشَادَں مَدَمَےوَ چَ | نَ وَِمَُنَْچَتَِ دَُرَْمَےدھَا دھَْرِتَِہ سَا پَارَْتھَ تَامَسَِی ||۱۸-۳۵||

Transliteration

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||

Meanings

18.35 That Dhrti by which a foolish person does not give up sleep, fear, grief, depression and passion, O Arjuna, is of the nature of Tamas. - Adi