Language
© 2025 natured.in

باب 18, Slok 54

Text

بَْرَہَْمَبھَُوتَہ پَْرَسَنَْنَاتَْمَا نَ شَوچَتَِ نَ کَانَْکَْشَتَِ | سَمَہ سَرَْوَےشَُ بھَُوتَےشَُ مَدَْبھَکَْتَِں لَبھَتَے پَرَامَْ ||۱۸-۵۴||

Transliteration

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||

Meanings

18.54 Having realised the state of Brahman, tranil, he neither grieves nor craves. Regarding all beings alike, he attains supreme devotion to Me. - Adi