باب 18, Slok 54
Text
بَْرَہَْمَبھَُوتَہ پَْرَسَنَْنَاتَْمَا نَ شَوچَتَِ نَ کَانَْکَْشَتَِ | سَمَہ سَرَْوَےشَُ بھَُوتَےشَُ مَدَْبھَکَْتَِں لَبھَتَے پَرَامَْ ||۱۸-۵۴||
Transliteration
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||
Meanings
18.54 Having realised the state of Brahman, tranil, he neither grieves nor craves. Regarding all beings alike, he attains supreme devotion to Me. - Adi