باب 18, Slok 57
Text
چَےتَسَا سَرَْوَکَرَْمَانَِ مَیَِ سَںنَْیَسَْیَ مَتَْپَرَہ | بَُدَْدھَِیَوگَمَُپَاشَْرَِتَْیَ مَچَْچَِتَْتَہ سَتَتَں بھَوَ ||۱۸-۵۷||
Transliteration
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ . buddhiyogamupāśritya maccittaḥ satataṃ bhava ||18-57||
Meanings
18.57 Surrendering all acts to me by your mind, thinking of Me as the goal, and resorting to Buddhi-yoga, focus your thought ever on Me. - Adi