باب 18, Slok 7
Text
نَِیَتَسَْیَ تَُ سَںنَْیَاسَہ کَرَْمَنَو نَوپَپَدَْیَتَے | مَوہَاتَْتَسَْیَ پَرَِتَْیَاگَسَْتَامَسَہ پَرَِکَِیرَْتَِتَہ ||۱۸-۷||
Transliteration
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||18-7||
Meanings
18.7 But the renunciation of obligatory acts is not proper. Abandonment of these through delusion is declared to be Tamasika. - Adi