Language
© 2025 natured.in

باب 2, Slok 27

Text

جَاتَسَْیَ ہَِ دھَْرَُوَو مَْرِتَْیَُرَْدھَْرَُوَں جَنَْمَ مَْرِتَسَْیَ چَ | تَسَْمَادَپَرَِہَارَْیَےऽرَْتھَے نَ تَْوَں شَوچَِتَُمَرَْہَسَِ ||۲-۲۷||

Transliteration

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca . tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27||

Meanings

2.27 For, death is certain for the born, and re-birth is certain for the dead; therefore you should not feel grief for what is inevitable. - Adi