باب 2, Slok 27
Text
جَاتَسَْیَ ہَِ دھَْرَُوَو مَْرِتَْیَُرَْدھَْرَُوَں جَنَْمَ مَْرِتَسَْیَ چَ | تَسَْمَادَپَرَِہَارَْیَےऽرَْتھَے نَ تَْوَں شَوچَِتَُمَرَْہَسَِ ||۲-۲۷||
Transliteration
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca . tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27||
Meanings
2.27 For, death is certain for the born, and re-birth is certain for the dead; therefore you should not feel grief for what is inevitable. - Adi