Language
© 2025 natured.in

باب 2, Slok 38

Text

سَُکھَدَُہکھَے سَمَے کَْرِتَْوَا لَابھَالَابھَو جَیَاجَیَو | تَتَو یَُدَْدھَایَ یَُجَْیَسَْوَ نَےوَں پَاپَمَوَاپَْسَْیَسَِ ||۲-۳۸||

Transliteration

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau . tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2-38||

Meanings

2.38 Holding pleasure and pain, gain and loss, victory and defeat as alike, gird yourself up for the battle. Thus, you shall not incur any sin. - Adi