Language
© 2025 natured.in

باب 2, Slok 46

Text

یَاوَانَرَْتھَ اُدَپَانَے سَرَْوَتَہ سَمَْپَْلَُتَودَکَے | تَاوَانَْسَرَْوَےشَُ وَےدَےشَُ بَْرَاہَْمَنَسَْیَ وَِجَانَتَہ ||۲-۴۶||

Transliteration

yāvānartha udapāne sarvataḥ samplutodake . tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2-46||

Meanings

2.46 What use a thirsty person has for a water reservoir when all sides of it are flooded - that much alone is the use of all the Vedas for a Brahmana who knows. - Adi