باب 2, Slok 64
Text
رَاگَدَْوَےشَوَِمَُکَْتَےسَْتَُ وَِشَیَانَِنَْدَْرَِیَےشَْچَرَنَْ | (or وَِیَُکَْتَےسَْتَُ) آتَْمَوَشَْیَےرَْوَِدھَےیَاتَْمَا پَْرَسَادَمَدھَِگَچَْچھَتَِ ||۲-۶۴||
Transliteration
rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktaistu ātmavaśyairvidheyātmā prasādamadhigacchati ||2-64||
Meanings
2.64 But he who goes through the sense-objects with the senses free from love and hate, disciplined and controlled, attains serenity. - Adi