باب 2, Slok 66
Text
نَاسَْتَِ بَُدَْدھَِرَیَُکَْتَسَْیَ نَ چَایَُکَْتَسَْیَ بھَاوَنَا | نَ چَابھَاوَیَتَہ شَانَْتَِرَشَانَْتَسَْیَ کَُتَہ سَُکھَمَْ ||۲-۶۶||
Transliteration
nāsti buddhirayuktasya na cāyuktasya bhāvanā . na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||2-66||
Meanings
2.66 There is no Buddhi for the unintegrated, nor for him is there contemplation of the self, and for him without contemplation of the self, there is no peace; and for one lacking peace, where is happiness? - Adi