باب 2, Slok 69
Text
یَا نَِشَا سَرَْوَبھَُوتَانَاں تَسَْیَاں جَاگَرَْتَِ سَںیَمَِی | یَسَْیَاں جَاگَْرَتَِ بھَُوتَانَِ سَا نَِشَا پَشَْیَتَو مَُنَےہ ||۲-۶۹||
Transliteration
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī . yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||2-69||
Meanings
2.69 What is night for all beings, in it the controlled one is awake; when all beings are awake, that is the night to the sage who sees. - Adi