باب 2, Slok 70
Text
آپَُورَْیَمَانَمَچَلَپَْرَتَِشَْٹھَں سَمَُدَْرَمَاپَہ پَْرَوَِشَنَْتَِ یَدَْوَتَْ | تَدَْوَتَْکَامَا یَں پَْرَوَِشَنَْتَِ سَرَْوَے سَ شَانَْتَِمَاپَْنَوتَِ نَ کَامَکَامَِی ||۲-۷۰||
Transliteration
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat . tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||2-70||
Meanings
2.70 He into whom all desires enter as the waters enter the full and undisturbed sea, attains to peace, and not he who longs after objects of desire. - Adi