Language
© 2025 natured.in

باب 3, Slok 5

Text

نَ ہَِ کَشَْچَِتَْکَْشَنَمَپَِ جَاتَُ تَِشَْٹھَتَْیَکَرَْمَکَْرِتَْ | کَارَْیَتَے ہَْیَوَشَہ کَرَْمَ سَرَْوَہ پَْرَکَْرِتَِجَےرَْگَُنَےہ ||۳-۵||

Transliteration

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt . kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3-5||

Meanings

3.5 No man can, even for a moment, rest without doing work; for everyone is caused to act, in spite of himself, by the Gunas born of Nature. - Adi