باب 3, Slok 5
Text
نَ ہَِ کَشَْچَِتَْکَْشَنَمَپَِ جَاتَُ تَِشَْٹھَتَْیَکَرَْمَکَْرِتَْ | کَارَْیَتَے ہَْیَوَشَہ کَرَْمَ سَرَْوَہ پَْرَکَْرِتَِجَےرَْگَُنَےہ ||۳-۵||
Transliteration
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt . kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3-5||
Meanings
3.5 No man can, even for a moment, rest without doing work; for everyone is caused to act, in spite of himself, by the Gunas born of Nature. - Adi